वक्रतुण्ड महाकाय सुर्यकोटि समप्रभ |
निर्विघ्नम् कुरुमेदेव सर्व कार्येषु सर्वदा || |1|
vakratunda mahAkAya suryakOTi samaprabha |
nirvighnam kurumEdEva sarva kAryEshu sarvadA ||
सरस्वति नमस्तुभ्यं वरदे कामरूपिणि |
विद्यारम्बम् करिष्यामि सिद्धिर् भवतु मे सदा || |2|
sarasvatI namastubhyam varadE kAmarUpiNi |
vidyArambam karishyAmi siddhir bhavatu mE sadA ||
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं |
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोप शान्तये || |3|
shuklAmbaradharam vishnum shashivarNam chaturbhujam |
prasanna vadanam dhyAyEt sarva vighnOpa shAntayE ||
श्री राम राम रामेति रमे रामे मनोरमे |
सहस्र नाम तत्तुल्यं राम नाम वरानने || |4|
shrI rAma rAma rAmEti ramE rAmE manOramE |
sahasranAma tattulyam rAma nAma varAnanE ||
रामाय रामभद्राय रामचन्द्राय वेधसे |
रघुनाथाय नाथाय सीताय पतये नमः || |5|
rAmAya rAmabhadrAya rAmachandrAya vEdhasE |
raghunAthAya nAthAya sItAya patayE namaH ||
बुद्धिर्बलं यशोधैर्यं निर्भयत्वम् अरोगताम् |
अजाड्यं वाक्पतुत्वं च हनूमत् स्मरणात् भवेत् || |6|
buddhir balam yashO dhairyam nirbhayatvam arOgatAm |
ajADyam vAkpaTutvam ca hanUmat smaraNAt bhavEt ||
कृष्णाय वासुदेवाय देवकी-नन्दनाय च |
नन्दगोप-कुमाराय गोविन्दाय नमो नमः || |7|
krishNAya vAsudEvAya dEvakI nandanAya ca |
nandagOpa kumArAya gOvindAya namO namaH ||
गजाननं भूतगणादि सेवितम् कपित्थजम्बू फलसारभक्षितम् |
उमासुतं शोकविनाशकारणं नमामि विघ्नेश्वर पादपङ्कजम् || 8 ||
gajAnanam bhUtagaNAdi sEvitam kapittha jambU phalasAra bhakshitam |
umAsutam shOkavinAsha kAraNam namAmi vighnEshwara pAda pankajam ||
गजाननं चन्द्रसमानवर्णं स्वदन्तपाशाङ्कुश लद्दुकानि |
हस्तैर् दधानं कमलासनस्थं विघ्नेश्वरं नौमिसदाप्रसन्नं || 9 ||
gajAnanam chandrasamAnavarNam svadanta pAshAnkusha laddukAni |
hastair dadhAnam kamalAsanastham vighneshwaram naumisadAprasannam ||